Stutiparivarto nāma navamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

स्तुतिपरिवर्तो नाम नवमः

IX

stutiparivarto nāma navamaḥ|



[73] ākārāḥ saprayogāśca guṇā doṣāḥ salakṣaṇāḥ|

mokṣanirvedhabhāgīye śaikṣo'vaivartiko gaṇaḥ||1-12||



samatā

[74] bhavaśāntyośca kṣetraśuddhiranuttarā|

sarvākārabhisambodha eṣa sopāyakauśalaḥ||1-13||



ākārāḥ, prayogāḥ, guṇāḥ, doṣāḥ, lakṣaṇāni, mokṣabhāgīyaṃ, nirvedhabhāgīya, avaivartikasaṃghaḥ, saṃsāranirvāṇasamatā, buddhakṣetrapariśuddhiḥ, upāyakauśalaṃ cetyekādaśavastūni sarvākārābhisambodhaḥ| yathoddeśaṃ nirdeśāt prathamata ākārāṇāṃ nirdeśaḥ|



[75] vastujñānaprakārāṇāmākārā iti lakṣaṇam|

sarvajñatānāṃ traividhyāt trividhā eva te matāḥ||4-1||



'vastu' ālambanaṃ catuḥsatyādi| tasya 'jñānam'| tasya 'prakārāḥ'| yaiḥ prakāraistatparikṣepaḥ teṣāṃ 'ākārā' iti lakṣaṇatvāt| 'sarvajñatānāṃ' iti jātau vahuvacanam| sarvajñatāyā ityarthaḥ| kathaṃ tasyāstraividhyam ? sarvajñatā mārgajñatā sarvākārajñatā ceti| tatrādau sarvajñatākārāḥ saptaviṃśatiḥ| śāstram-



[76] asadākāramārabhya yāvanniścalatākṛtiḥ|

catvāraḥ prati satyaṃ te mārge pañcadaśa smṛtāḥ||4-2||



asatpāramiteyamiti asadākārāmārabhya yāvadacalapāramiteyamityacalākārāḥ| teṣu catvāraścatvāro duḥkhasamudayanirodhasatyeṣu pariviṣṭāḥ| pañcadaśa mārgasatye| asadākārapāramitā| asatpāramitā| evamuttarā api sarvāḥ| tatra duḥkhe catvāraḥ-asat-samatā-vivikta-anavamṛdya|



ākāśasamatāmiti| ākāśavadrūpāderasattām| yathā hyākāśasya rūpidravyābhāvo lakṣaṇaṃ tathā rūpādīnāṃ svalakṣaṇābhāvaḥ| sarvadharmānupalabdhisamatāmiti| sarvadharmānupalabdhireva sukhaduḥkhayoḥ samatā| atyantaśūnyatāmiti| pudgalena svabhāvena ca śūnyatāmityarthaḥ| bādhakaṃ duḥkhaṃ bādhyatvādavamṛdya ātmā| anavamṛdyā'nātmā| tadākāratvāt anavamṛdyapāramitā| sarvadharmāṇāṃ bādhyabādhakānāmanupalabdhitāṃ nirūpalambhatāṃ [upādāya]|



samudaye catvāraḥ| tathā hi-padaṃ hetuḥ prāktanāḥ skandhāḥ| svabhāva ātmano bhāvaḥ| kāyakarma| vacanaṃ vākkarma| nāma manaskarma kleśāśca| eṣāmabhāvo yathākramaṃ.....asvabhāvaḥ| ......tadākāratvāttatpāramitā| anāmāśaroratāmiti| nāma arūpiṇaḥ skandhāḥ| śarīraṃ rūpaskandhaḥ| tayorabhāvo'nāmaśarīratā| gatyāgatī kāyakarma| tadabhāvo'nāgatiragatiśca| vācāṃ heturvikalpaḥ| tadabhāvo'vikalpatā|



nirodhe catvāraḥ| tathā hyasau gamanaṃ vā syāt grāhyaṃ vā kṣayo vā utpattirvā| eṣāmabhāvo yathākramaṃ agamanaṃ, asaṃhāryaṃ, akṣayaḥ, anupapattiḥ| tadākāratvāttatpāramitā| sarvadharmāṇāmagamanatā gatyabhāvaḥ| sarvadharmāṇāmagrāhyatā| na hi dharmo dharmaṃ gṛṇhātīti| kṣaya eva dharmaḥ| tena yogaḥ| tadabhāvādakṣayadharmayogatā| abhinirvṛttirutpattiḥ| tadabhāvādanirvṛttitā|



mārge-pañcadaśa-akāraka-ajānaka-apaśyaka-asaṃkrānti-avinaya-svapna-pratiśrutka-pratibhāsa-marīci-māyā-asaṃkleśa-avyavadāna-anupalepa-aprapañca amananā-acalā| akārakādyākāratvāttatpāramitā| akārako mārgastena kārakānupalabdheḥ| ajānakāpaśyako mārgastena jānakapaśyakānupalabdheḥ| asaṃkrāntirmārgastena cyutyupapattyorayogadarśanāt| avinayo mārgastena tryadhvasamāyā dharmaprakṛteravinayāt| svapnāditulyatvāt svapno mārgaḥ vinaiva draṣṭāramandhaḥkārāt (?)| pratiśrutko mārgaḥ| asati śabde śabdopalambhāt| pratibhāsaḥ pratibimbaṃ sa mārgaḥ| asatyarthe'rthadarśanāt| marīcirmārgaḥ| tajjalaskandhavadasato lokadhātoḥ pratibhāsāt| māyā mārgo nimittāpratibhāsāt| anutpādavijñāpanatāmiti| yataḥ pañcabhirapyebhiranutpādo mārga ādīpyate| pratibhāsahetumantareṇa tathā tathā pratibhāsāt| asaṃkleśo mārgastena rāgādyanupalabdheḥ| avyavadānaṃ mārgastena kliṣṭasattvānupalabdheḥ| anupalepo mārgaḥ| ākāśavannirupalepasya dharmadhātostena darśanāt| aprapañco mārgaḥ prapañcapratipakṣatvāt| amananā mārgaḥ| sarvamananāsamuddhātitvāt| acalo mārgaḥ| dharmadhātuśarīratvena śāśvatatvāt| iti sarvajñatākārāḥ||



atha mārgajñatākārāḥ ṣaṭtriṃśat|



[77] hetau mārga ca duḥkhe ca nirodhe ca yathākramam|

aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ||4-3||



hetuḥ samudayaḥ| ataḥ samudayamārgau prathamata uktau phalopāyatvāt| duḥkhanirodhau paścāduktau phalatvāt teṣvākārā yathākramam| 'aṣṭau sapta pañca ṣoḍaśeti ca kīrtītāḥ' sūtre tatra samudaye'ṣṭau-virāga-asamutthāna-śāntanirdoṣa-niṣkleśa-niḥsattva| kathaṃ tadaṣṭau ? yato nirdoṣe tritayaḥ-arāga-adveṣa-amoha| prāktanā hi pañcaskandhāḥ samudayaḥ| rajyante'sminniti rāgaḥ| parikalpitaḥ svabhāvo dharmāṇām| vigato rāgo'smāditi virāgaḥ samudayaḥ| sarvadharmāṇāmavitathatāmiti| vitathena kalpitena svabhāvena śūnyatām| samutthānaṃ kleśaheturvikalpaḥ| tasyāsminnabhāvādasamutthānaḥ samudayaḥ| sarvadharmāṇāṃ nirvikalpatāmiti| agrāhakatvāt| śāntaḥ samudayaḥ| nirodha ityarthaḥ| tatkutaḥ ? sarveṣāṃ dharmanimittānāṃ dharmapratibhāsānāṃ paramārthapratibhāse'nupalabdheḥ| ata eva arāgapāramitā adoṣapāramitā amohapāramitā ca| guṇapāramitāmiti rāgadoṣamohakṣayapāramitām| sarvakleśābhāvānniṣkleśaḥ samudayaḥ| parikalpāsattāmiti grāhakāsattām| api ca sarvatra kliṣṭaḥ syād duḥkhī ca (?)| tadabhāvānniḥsattvaḥ samudayaḥ| bhūtakoṭitāmiti dharmapudgalaśūnyatām|



mārge sapteti-apramāṇa-antadvayānanugama-asambhinna-aparamṛṣṭa-avikalpa-aprameya-asaṅga| apramāṇo mārgaḥ| sarvadharmāṇāṃ samutthānasyāsamutthānatāmalokatvamupādāya| antadvayānanugamo mārgaḥ| sarvadharmeṣvanabhiniveśatāmiti| yathāpratibhāsaṃ bhāvasya tacchūnyatayā vā bhāvasyānanugamaḥ| asambhinno mārgaḥ| asambhedanatāmiti bhedānupalabdhim| aparāmṛṣṭo mārgastena hīnayānāspṛhaṇāt| avikalpo mārgaḥ| vikalpasamatāmiti vikalpānāmanupalabdhim| aprameyo mārgaḥ| apramāṇadharmatāmupādāyeti| apramāṇadharmatālambanatvāt| asaṅgo mārgaḥ| sarvadharmeṣvasaṅgatāmiti nirupalambhatām|



duḥkhe pañca-anitya- duḥkha śūnya-anātma-lakṣaṇa| sāsravāḥ pañcaskandhā duḥkham| tadatrānityaṃ bhavatyeveti (?)| sarvadharmāṇāmasaṃskṛtatāmiti yathāpratibhāsamanutpannatām| duḥkhaṃ duḥkhaṃ sukhavilakṣaṇatvādākāśavat| śūnyaṃ duḥkhaṃ sarvadharmānupalabdheḥ| anātmā duḥkhaṃ yathāpratibhāsaṃ sarvadharmeṣvabhiniveśāyogāt| trīṇi saṃskṛtalakṣaṇāni| jātirjarā'nityatā ca| tadabhāvādalakṣaṇaṃ duḥkham| anabhinivṛttitāmiti yathāpratibhāsaṃ yathā paramārthaṃ cāsaṃskṛtatām||



nirodhe ṣoḍaśa| tathā hi nirodhaḥ śūnyataiva viśuddhā| na ca śūnyatā bhidyate bhedakānāmanupalabdheḥ| tasmādākāśavadanantāparyanto nirodhaḥ| anukrameṇa vistāreṇa vā paricchedādyathākramaṃ tataḥ ṣoḍaśa śūnyatāḥ santyekarasāḥ| ata āha| sarvaśūnyatāpāramiteyamanantāparyantatāmupādāyeti| adhyātmaśūnyatāpāramiteyaṃ bahirdhāśūnyatāpāramiteyaṃ yāvadabhāvasvabhāvaśūnyatāpāramitetyādi| ataśca nirodhasatye ṣoḍaśākārāḥ| iti mārgajñatākārāḥ|



sarvākārajñatākārāḥ daśottaraṃ śatam| yataḥ śāstram-



[78] smṛtyupasthānamārabhya buddhatvākārapaścimāḥ|

śiṣyāṇāṃ bodhisattvānāṃ buddhānāṃ ca yathākramam||4-4||



[79] saptatriṃśaccatustriṃśat triṃśannava ca te matāḥ|

trisarvajñatvabhedena mārgasatyānurodhataḥ||4-5||



tānadhikṛtya smṛtyupasthānādītyādikaṃ āparivartasamāpteḥ| smṛtyupasthānādibodhipakṣyadharmapāramiteyamiti| smṛtyupasthānādayaḥ saptavargā anekaśo vibhaktāḥ saptatriṃśabdodhipakṣyā dharmā bhavanti| pratyekaṃ teṣāmanupalambhāttadākārāḥ pāramitāḥ............



[stutiparivarto nāma navamaḥ||]